Original

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः ।उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥ ४ ॥

Segmented

खाण्डवे दह्यमाने तु भूतानि अथ सहस्रशः उत्पेतुः भैरवान् नादान् विनदन्तो दिशो दश

Analysis

Word Lemma Parse
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
दह्यमाने दह् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
अथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
भैरवान् भैरव pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s