Original

छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् ।आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥ ३ ॥

Segmented

छिद्रम् हि न प्रपश्यन्ति रथयोः आशु-विक्रमात् आविद्धौ इव दृश्येते रथिनौ तौ रथ-उत्तमौ

Analysis

Word Lemma Parse
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
हि हि pos=i
pos=i
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
रथयोः रथ pos=n,g=m,c=7,n=d
आशु आशु pos=a,comp=y
विक्रमात् विक्रम pos=n,g=m,c=5,n=s
आविद्धौ आव्यध् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
दृश्येते दृश् pos=v,p=3,n=d,l=lat
रथिनौ रथिन् pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d