Original

अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् ।बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥ २२ ॥

Segmented

अर्चिस्-धार-अभिसंबद्धम् धूम-विद्युत्-समाकुलम् बभूव तद् वनम् घोरम् स्तनयित्नु-स घोषवत्

Analysis

Word Lemma Parse
अर्चिस् अर्चिस् pos=n,comp=y
धार धारा pos=n,comp=y
अभिसंबद्धम् अभिसम्बन्ध् pos=va,g=n,c=1,n=s,f=part
धूम धूम pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
स्तनयित्नु स्तनयित्नु pos=n,comp=y
pos=i
घोषवत् घोषवत् pos=a,g=n,c=1,n=s