Original

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥ २१ ॥

Segmented

ततो नमुचि-हा क्रुद्धो भृशम् अर्चिष्मन्त् तदा पुनः एव अभ्यवर्षत् तम् अम्भः प्रविसृजन् बहु

Analysis

Word Lemma Parse
ततो ततस् pos=i
नमुचि नमुचि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
अर्चिष्मन्त् अर्चिष्मन्त् pos=n,g=m,c=6,n=s
तदा तदा pos=i
पुनः पुनर् pos=i
एव एव pos=i
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अम्भः अम्भस् pos=n,g=n,c=2,n=s
प्रविसृजन् प्रविसृज् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s