Original

असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः ।ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥ २० ॥

Segmented

असंप्राप्त तु ता धाराः तेजसा जातवेदसः ख एव समशुष्यन्त न काश्चित् पावकम् गताः

Analysis

Word Lemma Parse
असंप्राप्त असंप्राप्त pos=a,g=f,c=1,n=p
तु तु pos=i
ता तद् pos=n,g=f,c=1,n=p
धाराः धारा pos=n,g=f,c=1,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
जातवेदसः जातवेदस् pos=n,g=m,c=6,n=s
pos=n,g=n,c=7,n=s
एव एव pos=i
समशुष्यन्त संशुष् pos=v,p=3,n=p,l=lan
pos=i
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
पावकम् पावक pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=f,c=1,n=p,f=part