Original

यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः ।पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥ २ ॥

Segmented

यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डव-आलयाः पलाय् तत्र तत्र तौ वीरौ पर्यधावताम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
खाण्डव खाण्डव pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p
पलाय् पलाय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
पर्यधावताम् परिधाव् pos=v,p=3,n=d,l=lan