Original

वैशंपायन उवाच ।तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च ।खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥ १७ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा वृत्रहा तेभ्यः स्वयम् एव अन्ववेक्ष्य च खाण्डवस्य विमोक्ष-अर्थम् प्रययौ हरिवाहनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
स्वयम् स्वयम् pos=i
एव एव pos=i
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
pos=i
खाण्डवस्य खाण्डव pos=n,g=m,c=6,n=s
विमोक्ष विमोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
हरिवाहनः हरिवाहन pos=n,g=m,c=1,n=s