Original

देवा ऊचुः ।किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना ।कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर ॥ १६ ॥

Segmented

देवा ऊचुः किम् नु इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना कच्चिन् न संक्षयः प्राप्तो लोकानाम् अमर-ईश्वर

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दह्यन्ते दह् pos=v,p=3,n=p,l=lat
कृष्णवर्त्मना कृष्णवर्त्मन् pos=n,g=m,c=3,n=s
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
संक्षयः संक्षय pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
लोकानाम् लोक pos=n,g=m,c=6,n=p
अमर अमर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s