Original

ततो जग्मुर्महात्मानः सर्व एव दिवौकसः ।शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥ १५ ॥

Segmented

ततो जग्मुः महात्मानः सर्व एव दिवौकसः शरणम् देवराजानम् सहस्राक्षम् पुरंदरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
देवराजानम् देवराजन् pos=n,g=m,c=2,n=s
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s