Original

वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः ।जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥ १४ ॥

Segmented

वह्नेः च अपि प्रहृष्टस्य खम् उत्पेतुः महा-अर्चिस् जनयामासुः उद्वेगम् सु महान्तम् दिवौकसाम्

Analysis

Word Lemma Parse
वह्नेः वह्नि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
प्रहृष्टस्य प्रहृष् pos=va,g=m,c=6,n=s,f=part
खम् pos=n,g=n,c=2,n=s
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=6,n=s
जनयामासुः जनय् pos=v,p=3,n=p,l=lit
उद्वेगम् उद्वेग pos=n,g=m,c=2,n=s
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p