Original

शरैरभ्याहतानां च दह्यतां च वनौकसाम् ।विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥ १३ ॥

Segmented

शरैः अभ्याहतानाम् च दह्यताम् च वनौकसाम् विरावः श्रूयते ह स्म समुद्रस्य इव मथ्यतः

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
अभ्याहतानाम् अभ्याहन् pos=va,g=m,c=6,n=p,f=part
pos=i
दह्यताम् दह् pos=va,g=m,c=6,n=p,f=part
pos=i
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
विरावः विराव pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
स्म स्म pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
मथ्यतः मथ् pos=va,g=m,c=6,n=s,f=part