Original

ते शराचितसर्वाङ्गा विनदन्तो महारवान् ।ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥ १२ ॥

Segmented

ते शर-आचित-सर्व-अङ्गाः विनदन्तो महा-रवान् ऊर्ध्वम् उत्पत्य वेगेन निपेतुः पावके पुनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
आचित आचि pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रवान् रव pos=n,g=m,c=2,n=p
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्पत्य उत्पत् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
पावके पावक pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i