Original

तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः ।दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥ ११ ॥

Segmented

तान् तथा उत्पत् पार्थः शरैः संछिद्य खण्डशः दीप्यमाने ततः प्रास्यत् प्रहसन् कृष्णवर्त्मनि

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
उत्पत् उत्पत् pos=va,g=m,c=2,n=p,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संछिद्य संछिद् pos=vi
खण्डशः खण्डशस् pos=i
दीप्यमाने दीप् pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
प्रास्यत् प्रास् pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
कृष्णवर्त्मनि कृष्णवर्त्मन् pos=n,g=m,c=7,n=s