Original

शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः ।अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये ॥ १० ॥

Segmented

शरीरैः संप्रदीप्तैः च देहवन्त इव अग्नयः अदृश्यन्त वने तस्मिन् प्राणिनः प्राण-संक्षये

Analysis

Word Lemma Parse
शरीरैः शरीर pos=n,g=n,c=3,n=p
संप्रदीप्तैः संप्रदीप् pos=va,g=n,c=3,n=p,f=part
pos=i
देहवन्त देहवत् pos=a,g=m,c=1,n=p
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
प्राण प्राण pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s