Original

रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् ।उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ।पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥ ८ ॥

Segmented

रथम् च दिव्य-अश्व-युजम् कपि-प्रवर-केतनम् उपेतम् राजतैः अश्वैः गान्धर्वैः हेम-मालिन् पाण्डुर-अभ्र-प्रतीकाशैः मनः-वायु-समैः जवे

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
दिव्य दिव्य pos=a,comp=y
अश्व अश्व pos=n,comp=y
युजम् युज् pos=a,g=m,c=2,n=s
कपि कपि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
केतनम् केतन pos=n,g=m,c=2,n=s
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
राजतैः राजत pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
गान्धर्वैः गान्धर्व pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=3,n=p
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रतीकाशैः प्रतीकाश pos=n,g=m,c=3,n=p
मनः मनस् pos=n,comp=y
वायु वायु pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
जवे जव pos=n,g=m,c=7,n=s