Original

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥ ७ ॥

Segmented

देव-दानव-गन्धर्वैः पूजितम् शाश्वतीः समाः प्रादाद् वै धनु-रत्नम् तद् अक्षय्यौ च महा-इषुधि

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वै वै pos=i
धनु धनु pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d