Original

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥ ६ ॥

Segmented

एकम् शत-सहस्रेण संमितम् राष्ट्र-वर्धनम् चित्रम् उच्चावचैः वर्णैः शोभितम् श्लक्ष्णम् अव्रणम्

Analysis

Word Lemma Parse
एकम् एक pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=1,n=s
अव्रणम् अव्रण pos=a,g=n,c=1,n=s