Original

ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ।सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥ ५ ॥

Segmented

ततो ऽद्भुतम् महा-वीर्यम् यशः-कीर्ति-विवर्धनम् सर्व-शस्त्रैः अनाधृष्यम् सर्व-शस्त्र-प्रमाथि च सर्व-आयुध-महामात्रम् पर-सेना-प्रधर्षणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
यशः यशस् pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अनाधृष्यम् अनाधृष्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
प्रमाथि प्रमाथिन् pos=a,g=n,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
महामात्रम् महामात्र pos=n,g=n,c=1,n=s
पर पर pos=n,comp=y
सेना सेना pos=n,comp=y
प्रधर्षणम् प्रधर्षण pos=a,g=n,c=1,n=s