Original

कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति ।चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ।ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥ ४ ॥

Segmented

कार्यम् हि सु महत् पार्थो गाण्डीवेन करिष्यति चक्रेण वासुदेवः च तन् मद्-अर्थे प्रदीयताम् ददानि इति एव वरुणः पावकम् प्रत्यभाषत

Analysis

Word Lemma Parse
कार्यम् कार्य pos=n,g=n,c=2,n=s
हि हि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
गाण्डीवेन गाण्डीव pos=n,g=m,c=3,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
चक्रेण चक्र pos=n,g=n,c=3,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan