Original

दह्यतस्तस्य विबभौ रूपं दावस्य भारत ।मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥ ३४ ॥

Segmented

दहतः तस्य विबभौ रूपम् दावस्य भारत मेरोः इव नग-इन्द्रस्य काञ्चनस्य महा-द्युतेः

Analysis

Word Lemma Parse
दहतः दह् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
दावस्य दाव pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
इव इव pos=i
नग नग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
काञ्चनस्य काञ्चन pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s