Original

वैशंपायन उवाच ।एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च ।तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥ ३१ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स भगवान् दाशार्हेन अर्जुनेन च तैजसम् रूपम् आस्थाय दावम् दग्धुम् प्रचक्रमे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
दाशार्हेन दाशार्ह pos=n,g=m,c=3,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
pos=i
तैजसम् तैजस pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
दावम् दाव pos=n,g=m,c=2,n=s
दग्धुम् दह् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit