Original

सर्वतः परिवार्यैनं दावेन महता प्रभो ।कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥ ३० ॥

Segmented

सर्वतः परिवार्य एनम् दावेन महता प्रभो कामम् सम्प्रज्वल अद्य एव कल्यौ स्वः साह्य-कर्मणि

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
परिवार्य परिवारय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
दावेन दाव pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
कामम् कामम् pos=i
सम्प्रज्वल सम्प्रज्वल् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
एव एव pos=i
कल्यौ कल्य pos=a,g=m,c=1,n=d
स्वः अस् pos=v,p=1,n=d,l=lat
साह्य साह्य pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s