Original

सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥ ३ ॥

Segmented

सोमेन राज्ञा यद् दत्तम् धनुः च एव इषुधि च ते तत् प्रयच्छ उभयम् शीघ्रम् रथम् च कपि-लक्षणम्

Analysis

Word Lemma Parse
सोमेन सोम pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
इषुधि इषुधि pos=n,g=m,c=1,n=d
pos=i
ते त्वद् pos=n,g=,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
उभयम् उभय pos=a,g=n,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
कपि कपि pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s