Original

अर्जुन उवाच ।चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् ।त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥ २८ ॥

Segmented

अर्जुन उवाच चक्रम् अस्त्रम् च वार्ष्णेयो विसृजन् युधि वीर्यवान् त्रिषु लोकेषु तन् न अस्ति यन् न जीयात् जनार्दनः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
तन् तद् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यन् यद् pos=n,g=n,c=2,n=s
pos=i
जीयात् जि pos=v,p=3,n=s,l=vidhilin
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s