Original

क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः ॥ २४ ॥

Segmented

क्षिप्तम् क्षिप्तम् रणे च एतत् त्वया माधव शत्रुषु हत्वा अप्रतिहतम् संख्ये पाणिम् एष्यति ते पुनः

Analysis

Word Lemma Parse
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s
शत्रुषु शत्रु pos=n,g=m,c=7,n=p
हत्वा हन् pos=vi
अप्रतिहतम् अप्रतिहत pos=a,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i