Original

अब्रवीत्पावकश्चैनमेतेन मधुसूदन ।अमानुषानपि रणे विजेष्यसि न संशयः ॥ २२ ॥

Segmented

अब्रवीत् पावकः च एनम् एतेन मधुसूदन अमानुषान् अपि रणे विजेष्यसि न संशयः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
अमानुषान् अमानुष pos=a,g=m,c=2,n=p
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
विजेष्यसि विजि pos=v,p=2,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s