Original

वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ।आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥ २१ ॥

Segmented

वज्रनाभम् ततस् चक्रम् ददौ कृष्णाय पावकः आग्नेयम् अस्त्रम् दयितम् स च कल्यो ऽभवत् तदा

Analysis

Word Lemma Parse
वज्रनाभम् वज्रनाभ pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रम् चक्र pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
पावकः पावक pos=n,g=m,c=1,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
कल्यो कल्य pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i