Original

लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी ।बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥ २० ॥

Segmented

लब्ध्वा रथम् धनुः च एव तथा अक्षय्यौ महा-इषुधि बभूव कल्यः कौन्तेयः प्रहृष्टः साह्य-कर्मणि

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
बभूव भू pos=v,p=3,n=s,l=lit
कल्यः कल्य pos=a,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
साह्य साह्य pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s