Original

स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ।तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ।चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥ २ ॥

Segmented

स च तद्-चिन्तितम् ज्ञात्वा दर्शयामास पावकम् तम् अब्रवीद् धूमकेतुः प्रतिपूज्य जलेश्वरम् चतुर्थम् लोकपालानाम् रक्षितारम् महेश्वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
चिन्तितम् चिन्तित pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
पावकम् पावक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
जलेश्वरम् जलेश्वर pos=n,g=m,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
रक्षितारम् रक्षितृ pos=a,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s