Original

मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह ।येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥ १९ ॥

Segmented

मौर्व्याम् तु युज्यमानायाम् बलिना पाण्डवेन ह ये ऽशृण्वन् कूजितम् तत्र तेषाम् वै व्यथितम् मनः

Analysis

Word Lemma Parse
मौर्व्याम् मौर्वी pos=n,g=f,c=7,n=s
तु तु pos=i
युज्यमानायाम् युज् pos=va,g=f,c=7,n=s,f=part
बलिना बलिन् pos=a,g=m,c=3,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽशृण्वन् श्रु pos=v,p=3,n=p,l=lan
कूजितम् कूजित pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s