Original

हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् ।जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥ १८ ॥

Segmented

हुताशनम् नमस्कृत्य ततस् तत् अपि वीर्यवान् जग्राह बलम् आस्थाय ज्यया च युयुजे धनुः

Analysis

Word Lemma Parse
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
नमस्कृत्य नमस्कृ pos=vi
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
ज्यया ज्या pos=n,g=f,c=3,n=s
pos=i
युयुजे युज् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s