Original

तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा ।गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ॥ १७ ॥

Segmented

तत् च दिव्यम् धनुः-श्रेष्ठम् ब्रह्मणा निर्मितम् पुरा गाण्डीवम् उपसंगृह्य बभूव मुदितो ऽर्जुनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
निर्मितम् निर्मा pos=va,g=n,c=2,n=s,f=part
पुरा पुरा pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
उपसंगृह्य उपसंग्रह् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s