Original

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।आरुरोह रथं पार्थो विमानं सुकृती यथा ॥ १६ ॥

Segmented

संनद्धः कवची खड्गी बद्ध-गोधा-अङ्गुलित्रवत् आरुरोह रथम् पार्थो विमानम् सुकृती यथा

Analysis

Word Lemma Parse
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
सुकृती सुकृतिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i