Original

स तं नानापताकाभिः शोभितं रथमुत्तमम् ।प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥ १५ ॥

Segmented

स तम् नाना पताकाभिः शोभितम् रथम् उत्तमम् प्रदक्षिणम् उपावृत्य दैवतेभ्यः प्रणम्य च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नाना नाना pos=i
पताकाभिः पताका pos=n,g=f,c=3,n=p
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्य उपावृत् pos=vi
दैवतेभ्यः दैवत pos=n,g=n,c=4,n=p
प्रणम्य प्रणम् pos=vi
pos=i