Original

ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ।नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ॥ १४ ॥

Segmented

ध्वजे भूतानि तत्र आसन् विविधानि महान्ति च नादेन रिपु-सैन्यानाम् येषाम् संज्ञा प्रणश्यति

Analysis

Word Lemma Parse
ध्वजे ध्वज pos=n,g=m,c=7,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विविधानि विविध pos=a,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
नादेन नाद pos=n,g=m,c=3,n=s
रिपु रिपु pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat