Original

यं स्म सोमः समारुह्य दानवानजयत्प्रभुः ।नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥ ११ ॥

Segmented

यम् स्म सोमः समारुह्य दानवान् अजयत् प्रभुः नग-मेघ-प्रतीकाशम् ज्वलन्तम् इव च श्रिया

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
सोमः सोम pos=n,g=m,c=1,n=s
समारुह्य समारुह् pos=vi
दानवान् दानव pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
नग नग pos=n,comp=y
मेघ मेघ pos=n,comp=y
प्रतीकाशम् प्रतीकाश pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
pos=i
श्रिया श्री pos=n,g=f,c=3,n=s