Original

ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः ।प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥ १० ॥

Segmented

ससर्ज यत् स्व-तपसा भौवनो भुवन-प्रभुः प्रजापतिः अनिर्देश्यम् यस्य रूपम् रवेः इव

Analysis

Word Lemma Parse
ससर्ज सृज् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
भौवनो भौवन pos=n,g=m,c=1,n=s
भुवन भुवन pos=n,comp=y
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अनिर्देश्यम् अनिर्देश्य pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
रवेः रवि pos=n,g=m,c=6,n=s
इव इव pos=i