Original

भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ।सैन्येन महता शौरिरभिगुप्तः परंतपः ॥ २४ ॥

Segmented

भ्रातृभिः च कुमारैः च योधैः च शतशो वृतः सैन्येन महता शौरिः अभिगुप्तः परंतपः

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
कुमारैः कुमार pos=n,g=m,c=3,n=p
pos=i
योधैः योध pos=n,g=m,c=3,n=p
pos=i
शतशो शतशस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
परंतपः परंतप pos=a,g=m,c=1,n=s