Original

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् ।तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥ १२ ॥

Segmented

एते परिवृताः स्त्रीभिः गन्धर्वैः च पृथक् पृथक् तम् उत्सवम् रैवतके शोभयांचक्रिरे तदा

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
परिवृताः परिवृ pos=va,g=m,c=1,n=p,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
तम् तद् pos=n,g=m,c=2,n=s
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
रैवतके रैवतक pos=n,g=m,c=7,n=s
शोभयांचक्रिरे शोभय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i