Original

तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् ।सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ २८ ॥

Segmented

तस्या गात्रे निपतिता तेषाम् दृष्टिः महात्मनाम् सर्वेषाम् एव भूयिष्ठम् ऋते देवम् पितामहम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
निपतिता निपत् pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
ऋते ऋते pos=i
देवम् देव pos=n,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s