Original

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ ८ ॥

Segmented

मधुरेन एव राज्यस्य तेषाम् अर्धम् प्रदीयताम् एतत् हि पुरुष-व्याघ्र हितम् सर्व-जनस्य च

Analysis

Word Lemma Parse
मधुरेन मधुर pos=n,g=n,c=3,n=s
एव एव pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्धम् अर्ध pos=n,g=n,c=1,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हितम् हित pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i