Original

अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ ।तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥ ७ ॥

Segmented

अथ धर्मेण राज्यम् त्वम् प्राप्तवान् भरत-ऋषभ ते ऽपि राज्यम् अनुप्राप्ताः पूर्वम् एव इति मे मतिः

Analysis

Word Lemma Parse
अथ अथ pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुप्राप्ताः अनुप्राप् pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s