Original

यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः ।कुत एव तवापीदं भारतस्य च कस्यचित् ॥ ६ ॥

Segmented

यदि राज्यम् न ते प्राप्ताः पाण्डवेयाः तपस्विनः कुत एव ते अपि इदम् भारतस्य च कस्यचित्

Analysis

Word Lemma Parse
यदि यदि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
कुत कुतस् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
भारतस्य भारत pos=n,g=m,c=6,n=s
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s