Original

दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि ।मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥ ५ ॥

Segmented

दुर्योधन यथा राज्यम् त्वम् इदम् तात पश्यसि मम पैतृकम् इति एवम् ते ऽपि पश्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
पैतृकम् पैतृक pos=a,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p