Original

एवं गते विग्रहं तैर्न रोचये संधाय वीरैर्दीयतामद्य भूमिः ।तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् ॥ ४ ॥

Segmented

एवम् गते विग्रहम् तैः न रोचये संधाय वीरैः दीयताम् अद्य भूमिः तेषाम् अपि इदम् प्रपितामहानाम् राज्यम् पितुः च एव कुरु-उत्तमानाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
संधाय संधा pos=vi
वीरैः वीर pos=n,g=m,c=3,n=p
दीयताम् दा pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
प्रपितामहानाम् प्रपितामह pos=n,g=m,c=6,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
उत्तमानाम् उत्तम pos=a,g=m,c=6,n=p