Original

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः ।यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥ २ ॥

Segmented

गान्धार्याः च यथा पुत्राः तथा कुन्ती-सुताः मताः यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव

Analysis

Word Lemma Parse
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
यथा यथा pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
कुन्ती कुन्ती pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
तव त्वद् pos=n,g=,c=6,n=s