Original

यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ १९ ॥

Segmented

यदि धर्मः त्वया कार्यो यदि कार्यम् प्रियम् च मे क्षेमम् च यदि कर्तव्यम् तेषाम् अर्धम् प्रदीयताम्

Analysis

Word Lemma Parse
यदि यदि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
यदि यदि pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रियम् प्रिय pos=a,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
pos=i
यदि यदि pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्धम् अर्ध pos=n,g=n,c=1,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot