Original

ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः ।अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥ १८ ॥

Segmented

ते हि सर्वे स्थिता धर्मे सर्वे च एव एक-चेतसः अधर्मेण निरस्ताः च तुल्ये राज्ये विशेषतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
एक एक pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
निरस्ताः निरस् pos=va,g=m,c=1,n=p,f=part
pos=i
तुल्ये तुल्य pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
विशेषतः विशेषतः pos=i