Original

न चापि तेषां वीराणां जीवतां कुरुनन्दन ।पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥ १७ ॥

Segmented

न च अपि तेषाम् वीराणाम् जीवताम् कुरु-नन्दन पित्र्यो ऽंशः शक्य आदातुम् अपि वज्रभृता स्वयम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वीराणाम् वीर pos=n,g=m,c=6,n=p
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पित्र्यो पित्र्य pos=a,g=m,c=1,n=s
ऽंशः अंश pos=n,g=m,c=1,n=s
शक्य शक्य pos=a,g=m,c=1,n=s
आदातुम् आदा pos=vi
अपि अपि pos=i
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i