Original

तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ।लोके प्राणभृतां कंचिच्छ्रुत्वा कुन्तीं तथागताम् ॥ १४ ॥

Segmented

तदा प्रभृति गान्धारे न शक्नोमि अभिवीक्षितुम् लोके प्राणभृताम् कंचिच् छ्रुत्वा कुन्तीम् तथागताम्

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
अभिवीक्षितुम् अभिवीक्ष् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
कंचिच् कश्चित् pos=n,g=m,c=2,n=s
छ्रुत्वा श्रु pos=vi
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
तथागताम् तथागत pos=a,g=f,c=2,n=s